Historia del cuervo inteligente
05/06/2023एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति। तदा ग्रीष्मकालः। कुत्रापि जलं नास्ति।
काकः कष्टेन बहुदूरं गच्छति।
तत्र सः एकं घटं पश्यति।
काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वलपम् एव जलम् अस्ति।
जलं कथं पिबामि।
इति काकः चिन्तयति।
सः एकम् उपायं करोति। शिलाखण्जान् आनयति।
घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति।
Contents
Transliteración
ekaḥ kākaḥ asti| saḥ bahu tṛṣitaḥ | saḥ jalārthaṃ bhramati | tadā grīṣmakālaḥ | kutrāpi jalaṃ nāsti |
kākaḥ kaṣṭena bahudūraṃ gacchati |
tatra saḥ ekaṃ ghaṭaṃ paśyati |
kākasya atīva santoṣaḥ bhavati | kintu ghaṭe svalapam eva jalam asti |
jalaṃ kathaṃ pibāmi |
iti kākaḥ cintayati |
saḥ ekam upāyaṃ karoti | śilākhaṇjān ānayati |
ghaṭe pūrayati | jalam upari āgacchati | kākaḥ santoṣeṇa jalaṃ pibati |
Traducción
एकः काकः अस्ति ekaḥ kākaḥ asti Un cuervo (nominativo singular) es. O bien, "había una vez un cuervo".
सः बहु तृषितः saḥ bahu tṛṣitaḥ Él (tiene) mucha (बहु) sed. O está sediento.
सः जलार्थं भ्रमति saḥ jalārthaṃ bhramati Él deambula o vaga deseoso de agua.
तदा ग्रीष्मकालः tadā grīṣmakālaḥ Entonces (era) verano.
कुत्रापि जलं नास्ति kutrāpi jalaṃ nāsti En algún lugar no hay agua. No hay agua en ningún sitio.
काकः कष्टेन बहुदूरं गच्छति kākaḥ kaṣṭena bahudūraṃ gacchati El cuervo, con gran dificultad (कष्टेन), camina (गच्छति) muy (बहु) lejos (दूरं).
तत्र सः एकं घटं पश्यति tatra saḥ ekaṃ ghaṭaṃ paśyati Ahí ve una olla.
काकस्य अतीव सन्तोषः भवति kākasya atīva santoṣaḥ bhavati La cara del cuervo (gen.) se puso muy feliz.
किन्तु घटे स्वलपम् एव जलम् अस्ति kintu ghaṭe svalapam eva jalam asti Pero hay muy poca agua en la olla.
जलं कथं पिबामि jalaṃ kathaṃ pibāmi इति काकः चिन्तयति iti kākaḥ cintayati "¿Cómo bebo el agua?" piensa el cuervo.
सः एकम् उपायं करोति saḥ ekam upāyaṃ karoti । Él hace (करोति) una solución. Llega a una solución.
शिलाखण्जान् आनयति śilākhaṇjān ānayati Trae piedras.
घटे पूरयति। ghaṭe pūrayati Llena la olla
जलम् उपरि आगच्छति jalam upari āgacchati El agua viene hasta arriba
काकः सन्तोषेण जलं पिबति। kākaḥ santoṣeṇa jalaṃ pibati El cuervo bebe el agua con deleite.