25/11/2017
Conjugación del verbo नम (saludar) Presente y Pretérito Imperfecto Simple
Conjugación de Nama (नम) Presente Singular Dual Plural 1ª Persona namāmi namāvaḥ namāmaḥ 2ª Persona namāsi namāthaḥ namātha 3º Persona namāti namātaḥ namānti…
Mi recorrido a través del hinduismo
Conjugación de Nama (नम) Presente Singular Dual Plural 1ª Persona namāmi namāvaḥ namāmaḥ 2ª Persona namāsi namāthaḥ namātha 3º Persona namāti namātaḥ namānti…
Conjugación de Bodh (बोध) Presente Singular Dual Plural 1ª Persona bodhāmi bodhāvaḥ bodhāmaḥ 2ª Persona bodhāsi bodhāthaḥ bodhātha 3º Persona bodhāti bodhātaḥ bodhānti…
Conjugación de Vad (वद्) Presente Singular Dual Plural 1ª Persona vadāmi vadāvaḥ vadāmaḥ 2ª Persona vadāsi vadāthaḥ vadātha 3º Persona vadāti vadātaḥ vadānti…